B 352-2 Siddhāntarahasya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 352/2
Title: Siddhāntarahasya
Dimensions: 24.5 x 10.4 cm x 127 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1176
Remarks:
Reel No. B 352-2 Inventory No. 64627
Title Siddhāntarahasyodāharaṇa
Remarks a commentary on Grahalāghava
Author Viśvanātha
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State incomplete
Size 24.5 x 10.5 cm
Folios 85
Lines per Folio 7
Foliation figures in the middle right-hand margin of the verso
Scribe Dhanaṃjaya
Date of Copying SAM (NS) 876
Place of Deposit NAK
Accession No. 1/1176
Manuscript Features
incomplete; text available from the fol. 53r.
Excerpts
Beginning
laghukhaṇḍakaiḥ krāntiḥ13|24|44 anena vasughnī bhaktā phalaṃ8|29|12 asmāt hato digaṃśebhyo diksādhanam āha ||
samabhuvi nihate turīyayaṃtre
pṛśati yathā ca digaṃśakāgrahendre |
avalaṃva vibho na Kendra saṃsthe
ṣīkābhātha (!) diśo['] tra yaṃtragā(!) syūḥ || 30 || ||
samabhūmi<ref name="ftn1">samabhūvi?</ref> iti || samabhuvijalavat samīkṛtāyāṃ bhūmau turīyayaṃtre trikoṇayaṃtraṃ nihite sthāpite sati pūrvokta digaṃśakān kṣitijāvigaṇayya teṣām agraṃ tad eva kendraṃ | (fol. 53r1–5)
End
evaṃ vidhaḥ keśavaḥ tasya sunūḥ gaṇeśaḥ tadaṃghripadmabhajanāt taccaraṇakamalasevanāt kiṃcid avabodhāṃśakaṃ jñānalavaṃ labdhvā prāptvā(!) idaṃ karaṇaṃ spaṣṭaṃ spaṣṭārthaṃ vṛttair nānā chaṃdobhiḥ vicitaṃ arthena bāhulavaca(!) etat akarot kṛtavān ity arthaḥ || || (fol. 137r7–137v2)
Colophon
iti śrīdaivajñavaryyā(!)divākarātmajaviśvanāthaviracitaṃ siddhāntarahasyodāharaṇaṃ samāptaṃ || || ○ || ❖ samvat 876 phālguṇakṛṣṇadvādaśī(!) śaniścaravāre likhitagrahalāghavākhyaṭīkā(!) saṃpūrṇṇam (!) iti || śubham astu hastākṣarāṇi dhanaṃjayasya(!) || (fol. 138v3–5)
Microfilm Details
Reel No. B 352/2
Date of Filming 05-10-1972
Exposures 89
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 04-04-2008
Bibliography
<references/>